Declension table of saptāśīti

Deva

FeminineSingularDualPlural
Nominativesaptāśītiḥ saptāśītī saptāśītayaḥ
Vocativesaptāśīte saptāśītī saptāśītayaḥ
Accusativesaptāśītim saptāśītī saptāśītīḥ
Instrumentalsaptāśītyā saptāśītibhyām saptāśītibhiḥ
Dativesaptāśītyai saptāśītaye saptāśītibhyām saptāśītibhyaḥ
Ablativesaptāśītyāḥ saptāśīteḥ saptāśītibhyām saptāśītibhyaḥ
Genitivesaptāśītyāḥ saptāśīteḥ saptāśītyoḥ saptāśītīnām
Locativesaptāśītyām saptāśītau saptāśītyoḥ saptāśītiṣu

Compound saptāśīti -

Adverb -saptāśīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria