Declension table of ?saptāśītā

Deva

FeminineSingularDualPlural
Nominativesaptāśītā saptāśīte saptāśītāḥ
Vocativesaptāśīte saptāśīte saptāśītāḥ
Accusativesaptāśītām saptāśīte saptāśītāḥ
Instrumentalsaptāśītayā saptāśītābhyām saptāśītābhiḥ
Dativesaptāśītāyai saptāśītābhyām saptāśītābhyaḥ
Ablativesaptāśītāyāḥ saptāśītābhyām saptāśītābhyaḥ
Genitivesaptāśītāyāḥ saptāśītayoḥ saptāśītānām
Locativesaptāśītāyām saptāśītayoḥ saptāśītāsu

Adverb -saptāśītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria