Declension table of ?saptāviṃśati

Deva

FeminineSingularDualPlural
Nominativesaptāviṃśatiḥ saptāviṃśatī saptāviṃśatayaḥ
Vocativesaptāviṃśate saptāviṃśatī saptāviṃśatayaḥ
Accusativesaptāviṃśatim saptāviṃśatī saptāviṃśatīḥ
Instrumentalsaptāviṃśatyā saptāviṃśatibhyām saptāviṃśatibhiḥ
Dativesaptāviṃśatyai saptāviṃśataye saptāviṃśatibhyām saptāviṃśatibhyaḥ
Ablativesaptāviṃśatyāḥ saptāviṃśateḥ saptāviṃśatibhyām saptāviṃśatibhyaḥ
Genitivesaptāviṃśatyāḥ saptāviṃśateḥ saptāviṃśatyoḥ saptāviṃśatīnām
Locativesaptāviṃśatyām saptāviṃśatau saptāviṃśatyoḥ saptāviṃśatiṣu

Compound saptāviṃśati -

Adverb -saptāviṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria