Declension table of ?saptāsya

Deva

NeuterSingularDualPlural
Nominativesaptāsyam saptāsye saptāsyāni
Vocativesaptāsya saptāsye saptāsyāni
Accusativesaptāsyam saptāsye saptāsyāni
Instrumentalsaptāsyena saptāsyābhyām saptāsyaiḥ
Dativesaptāsyāya saptāsyābhyām saptāsyebhyaḥ
Ablativesaptāsyāt saptāsyābhyām saptāsyebhyaḥ
Genitivesaptāsyasya saptāsyayoḥ saptāsyānām
Locativesaptāsye saptāsyayoḥ saptāsyeṣu

Compound saptāsya -

Adverb -saptāsyam -saptāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria