Declension table of ?saptāsya

Deva

MasculineSingularDualPlural
Nominativesaptāsyaḥ saptāsyau saptāsyāḥ
Vocativesaptāsya saptāsyau saptāsyāḥ
Accusativesaptāsyam saptāsyau saptāsyān
Instrumentalsaptāsyena saptāsyābhyām saptāsyaiḥ saptāsyebhiḥ
Dativesaptāsyāya saptāsyābhyām saptāsyebhyaḥ
Ablativesaptāsyāt saptāsyābhyām saptāsyebhyaḥ
Genitivesaptāsyasya saptāsyayoḥ saptāsyānām
Locativesaptāsye saptāsyayoḥ saptāsyeṣu

Compound saptāsya -

Adverb -saptāsyam -saptāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria