Declension table of ?saptāsthitā

Deva

FeminineSingularDualPlural
Nominativesaptāsthitā saptāsthite saptāsthitāḥ
Vocativesaptāsthite saptāsthite saptāsthitāḥ
Accusativesaptāsthitām saptāsthite saptāsthitāḥ
Instrumentalsaptāsthitayā saptāsthitābhyām saptāsthitābhiḥ
Dativesaptāsthitāyai saptāsthitābhyām saptāsthitābhyaḥ
Ablativesaptāsthitāyāḥ saptāsthitābhyām saptāsthitābhyaḥ
Genitivesaptāsthitāyāḥ saptāsthitayoḥ saptāsthitānām
Locativesaptāsthitāyām saptāsthitayoḥ saptāsthitāsu

Adverb -saptāsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria