Declension table of ?saptāsthita

Deva

NeuterSingularDualPlural
Nominativesaptāsthitam saptāsthite saptāsthitāni
Vocativesaptāsthita saptāsthite saptāsthitāni
Accusativesaptāsthitam saptāsthite saptāsthitāni
Instrumentalsaptāsthitena saptāsthitābhyām saptāsthitaiḥ
Dativesaptāsthitāya saptāsthitābhyām saptāsthitebhyaḥ
Ablativesaptāsthitāt saptāsthitābhyām saptāsthitebhyaḥ
Genitivesaptāsthitasya saptāsthitayoḥ saptāsthitānām
Locativesaptāsthite saptāsthitayoḥ saptāsthiteṣu

Compound saptāsthita -

Adverb -saptāsthitam -saptāsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria