Declension table of ?saptāsthita

Deva

MasculineSingularDualPlural
Nominativesaptāsthitaḥ saptāsthitau saptāsthitāḥ
Vocativesaptāsthita saptāsthitau saptāsthitāḥ
Accusativesaptāsthitam saptāsthitau saptāsthitān
Instrumentalsaptāsthitena saptāsthitābhyām saptāsthitaiḥ saptāsthitebhiḥ
Dativesaptāsthitāya saptāsthitābhyām saptāsthitebhyaḥ
Ablativesaptāsthitāt saptāsthitābhyām saptāsthitebhyaḥ
Genitivesaptāsthitasya saptāsthitayoḥ saptāsthitānām
Locativesaptāsthite saptāsthitayoḥ saptāsthiteṣu

Compound saptāsthita -

Adverb -saptāsthitam -saptāsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria