Declension table of ?saptārciṣā

Deva

FeminineSingularDualPlural
Nominativesaptārciṣā saptārciṣe saptārciṣāḥ
Vocativesaptārciṣe saptārciṣe saptārciṣāḥ
Accusativesaptārciṣām saptārciṣe saptārciṣāḥ
Instrumentalsaptārciṣayā saptārciṣābhyām saptārciṣābhiḥ
Dativesaptārciṣāyai saptārciṣābhyām saptārciṣābhyaḥ
Ablativesaptārciṣāyāḥ saptārciṣābhyām saptārciṣābhyaḥ
Genitivesaptārciṣāyāḥ saptārciṣayoḥ saptārciṣāṇām
Locativesaptārciṣāyām saptārciṣayoḥ saptārciṣāsu

Adverb -saptārciṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria