Declension table of ?saptārci

Deva

MasculineSingularDualPlural
Nominativesaptārciḥ saptārcī saptārcayaḥ
Vocativesaptārce saptārcī saptārcayaḥ
Accusativesaptārcim saptārcī saptārcīn
Instrumentalsaptārcinā saptārcibhyām saptārcibhiḥ
Dativesaptārcaye saptārcibhyām saptārcibhyaḥ
Ablativesaptārceḥ saptārcibhyām saptārcibhyaḥ
Genitivesaptārceḥ saptārcyoḥ saptārcīnām
Locativesaptārcau saptārcyoḥ saptārciṣu

Compound saptārci -

Adverb -saptārci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria