Declension table of ?saptārṣa

Deva

NeuterSingularDualPlural
Nominativesaptārṣam saptārṣe saptārṣāṇi
Vocativesaptārṣa saptārṣe saptārṣāṇi
Accusativesaptārṣam saptārṣe saptārṣāṇi
Instrumentalsaptārṣeṇa saptārṣābhyām saptārṣaiḥ
Dativesaptārṣāya saptārṣābhyām saptārṣebhyaḥ
Ablativesaptārṣāt saptārṣābhyām saptārṣebhyaḥ
Genitivesaptārṣasya saptārṣayoḥ saptārṣāṇām
Locativesaptārṣe saptārṣayoḥ saptārṣeṣu

Compound saptārṣa -

Adverb -saptārṣam -saptārṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria