Declension table of ?saptārṇavā

Deva

FeminineSingularDualPlural
Nominativesaptārṇavā saptārṇave saptārṇavāḥ
Vocativesaptārṇave saptārṇave saptārṇavāḥ
Accusativesaptārṇavām saptārṇave saptārṇavāḥ
Instrumentalsaptārṇavayā saptārṇavābhyām saptārṇavābhiḥ
Dativesaptārṇavāyai saptārṇavābhyām saptārṇavābhyaḥ
Ablativesaptārṇavāyāḥ saptārṇavābhyām saptārṇavābhyaḥ
Genitivesaptārṇavāyāḥ saptārṇavayoḥ saptārṇavānām
Locativesaptārṇavāyām saptārṇavayoḥ saptārṇavāsu

Adverb -saptārṇavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria