Declension table of ?saptākṣarī

Deva

FeminineSingularDualPlural
Nominativesaptākṣarī saptākṣaryau saptākṣaryaḥ
Vocativesaptākṣari saptākṣaryau saptākṣaryaḥ
Accusativesaptākṣarīm saptākṣaryau saptākṣarīḥ
Instrumentalsaptākṣaryā saptākṣarībhyām saptākṣarībhiḥ
Dativesaptākṣaryai saptākṣarībhyām saptākṣarībhyaḥ
Ablativesaptākṣaryāḥ saptākṣarībhyām saptākṣarībhyaḥ
Genitivesaptākṣaryāḥ saptākṣaryoḥ saptākṣarīṇām
Locativesaptākṣaryām saptākṣaryoḥ saptākṣarīṣu

Compound saptākṣari - saptākṣarī -

Adverb -saptākṣari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria