Declension table of ?saptākṣara

Deva

MasculineSingularDualPlural
Nominativesaptākṣaraḥ saptākṣarau saptākṣarāḥ
Vocativesaptākṣara saptākṣarau saptākṣarāḥ
Accusativesaptākṣaram saptākṣarau saptākṣarān
Instrumentalsaptākṣareṇa saptākṣarābhyām saptākṣaraiḥ saptākṣarebhiḥ
Dativesaptākṣarāya saptākṣarābhyām saptākṣarebhyaḥ
Ablativesaptākṣarāt saptākṣarābhyām saptākṣarebhyaḥ
Genitivesaptākṣarasya saptākṣarayoḥ saptākṣarāṇām
Locativesaptākṣare saptākṣarayoḥ saptākṣareṣu

Compound saptākṣara -

Adverb -saptākṣaram -saptākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria