Declension table of ?saptāṅgā

Deva

FeminineSingularDualPlural
Nominativesaptāṅgā saptāṅge saptāṅgāḥ
Vocativesaptāṅge saptāṅge saptāṅgāḥ
Accusativesaptāṅgām saptāṅge saptāṅgāḥ
Instrumentalsaptāṅgayā saptāṅgābhyām saptāṅgābhiḥ
Dativesaptāṅgāyai saptāṅgābhyām saptāṅgābhyaḥ
Ablativesaptāṅgāyāḥ saptāṅgābhyām saptāṅgābhyaḥ
Genitivesaptāṅgāyāḥ saptāṅgayoḥ saptāṅgānām
Locativesaptāṅgāyām saptāṅgayoḥ saptāṅgāsu

Adverb -saptāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria