Declension table of saptāṅga

Deva

NeuterSingularDualPlural
Nominativesaptāṅgam saptāṅge saptāṅgāni
Vocativesaptāṅga saptāṅge saptāṅgāni
Accusativesaptāṅgam saptāṅge saptāṅgāni
Instrumentalsaptāṅgena saptāṅgābhyām saptāṅgaiḥ
Dativesaptāṅgāya saptāṅgābhyām saptāṅgebhyaḥ
Ablativesaptāṅgāt saptāṅgābhyām saptāṅgebhyaḥ
Genitivesaptāṅgasya saptāṅgayoḥ saptāṅgānām
Locativesaptāṅge saptāṅgayoḥ saptāṅgeṣu

Compound saptāṅga -

Adverb -saptāṅgam -saptāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria