Declension table of saptāṅga

Deva

MasculineSingularDualPlural
Nominativesaptāṅgaḥ saptāṅgau saptāṅgāḥ
Vocativesaptāṅga saptāṅgau saptāṅgāḥ
Accusativesaptāṅgam saptāṅgau saptāṅgān
Instrumentalsaptāṅgena saptāṅgābhyām saptāṅgaiḥ saptāṅgebhiḥ
Dativesaptāṅgāya saptāṅgābhyām saptāṅgebhyaḥ
Ablativesaptāṅgāt saptāṅgābhyām saptāṅgebhyaḥ
Genitivesaptāṅgasya saptāṅgayoḥ saptāṅgānām
Locativesaptāṅge saptāṅgayoḥ saptāṅgeṣu

Compound saptāṅga -

Adverb -saptāṅgam -saptāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria