Declension table of ?saptādri

Deva

MasculineSingularDualPlural
Nominativesaptādriḥ saptādrī saptādrayaḥ
Vocativesaptādre saptādrī saptādrayaḥ
Accusativesaptādrim saptādrī saptādrīn
Instrumentalsaptādriṇā saptādribhyām saptādribhiḥ
Dativesaptādraye saptādribhyām saptādribhyaḥ
Ablativesaptādreḥ saptādribhyām saptādribhyaḥ
Genitivesaptādreḥ saptādryoḥ saptādrīṇām
Locativesaptādrau saptādryoḥ saptādriṣu

Compound saptādri -

Adverb -saptādri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria