Declension table of ?saptācaladānapaddhati

Deva

FeminineSingularDualPlural
Nominativesaptācaladānapaddhatiḥ saptācaladānapaddhatī saptācaladānapaddhatayaḥ
Vocativesaptācaladānapaddhate saptācaladānapaddhatī saptācaladānapaddhatayaḥ
Accusativesaptācaladānapaddhatim saptācaladānapaddhatī saptācaladānapaddhatīḥ
Instrumentalsaptācaladānapaddhatyā saptācaladānapaddhatibhyām saptācaladānapaddhatibhiḥ
Dativesaptācaladānapaddhatyai saptācaladānapaddhataye saptācaladānapaddhatibhyām saptācaladānapaddhatibhyaḥ
Ablativesaptācaladānapaddhatyāḥ saptācaladānapaddhateḥ saptācaladānapaddhatibhyām saptācaladānapaddhatibhyaḥ
Genitivesaptācaladānapaddhatyāḥ saptācaladānapaddhateḥ saptācaladānapaddhatyoḥ saptācaladānapaddhatīnām
Locativesaptācaladānapaddhatyām saptācaladānapaddhatau saptācaladānapaddhatyoḥ saptācaladānapaddhatiṣu

Compound saptācaladānapaddhati -

Adverb -saptācaladānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria