Declension table of ?saptāṣṭanā

Deva

FeminineSingularDualPlural
Nominativesaptāṣṭanā saptāṣṭane saptāṣṭanāḥ
Vocativesaptāṣṭane saptāṣṭane saptāṣṭanāḥ
Accusativesaptāṣṭanām saptāṣṭane saptāṣṭanāḥ
Instrumentalsaptāṣṭanayā saptāṣṭanābhyām saptāṣṭanābhiḥ
Dativesaptāṣṭanāyai saptāṣṭanābhyām saptāṣṭanābhyaḥ
Ablativesaptāṣṭanāyāḥ saptāṣṭanābhyām saptāṣṭanābhyaḥ
Genitivesaptāṣṭanāyāḥ saptāṣṭanayoḥ saptāṣṭanānām
Locativesaptāṣṭanāyām saptāṣṭanayoḥ saptāṣṭanāsu

Adverb -saptāṣṭanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria