Declension table of ?saptāṣṭan

Deva

MasculineSingularDualPlural
Nominativesaptāṣṭā saptāṣṭānau saptāṣṭānaḥ
Vocativesaptāṣṭan saptāṣṭānau saptāṣṭānaḥ
Accusativesaptāṣṭānam saptāṣṭānau saptāṣṭnaḥ
Instrumentalsaptāṣṭnā saptāṣṭabhyām saptāṣṭabhiḥ
Dativesaptāṣṭne saptāṣṭabhyām saptāṣṭabhyaḥ
Ablativesaptāṣṭnaḥ saptāṣṭabhyām saptāṣṭabhyaḥ
Genitivesaptāṣṭnaḥ saptāṣṭnoḥ saptāṣṭnām
Locativesaptāṣṭni saptāṣṭani saptāṣṭnoḥ saptāṣṭasu

Compound saptāṣṭa -

Adverb -saptāṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria