Declension table of ?saptāṃśupuṅgava

Deva

MasculineSingularDualPlural
Nominativesaptāṃśupuṅgavaḥ saptāṃśupuṅgavau saptāṃśupuṅgavāḥ
Vocativesaptāṃśupuṅgava saptāṃśupuṅgavau saptāṃśupuṅgavāḥ
Accusativesaptāṃśupuṅgavam saptāṃśupuṅgavau saptāṃśupuṅgavān
Instrumentalsaptāṃśupuṅgavena saptāṃśupuṅgavābhyām saptāṃśupuṅgavaiḥ saptāṃśupuṅgavebhiḥ
Dativesaptāṃśupuṅgavāya saptāṃśupuṅgavābhyām saptāṃśupuṅgavebhyaḥ
Ablativesaptāṃśupuṅgavāt saptāṃśupuṅgavābhyām saptāṃśupuṅgavebhyaḥ
Genitivesaptāṃśupuṅgavasya saptāṃśupuṅgavayoḥ saptāṃśupuṅgavānām
Locativesaptāṃśupuṅgave saptāṃśupuṅgavayoḥ saptāṃśupuṅgaveṣu

Compound saptāṃśupuṅgava -

Adverb -saptāṃśupuṅgavam -saptāṃśupuṅgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria