Declension table of ?saptāṃśu

Deva

NeuterSingularDualPlural
Nominativesaptāṃśu saptāṃśunī saptāṃśūni
Vocativesaptāṃśu saptāṃśunī saptāṃśūni
Accusativesaptāṃśu saptāṃśunī saptāṃśūni
Instrumentalsaptāṃśunā saptāṃśubhyām saptāṃśubhiḥ
Dativesaptāṃśune saptāṃśubhyām saptāṃśubhyaḥ
Ablativesaptāṃśunaḥ saptāṃśubhyām saptāṃśubhyaḥ
Genitivesaptāṃśunaḥ saptāṃśunoḥ saptāṃśūnām
Locativesaptāṃśuni saptāṃśunoḥ saptāṃśuṣu

Compound saptāṃśu -

Adverb -saptāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria