Declension table of ?saptaṣaṣṭisahasraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptaṣaṣṭisahasram | saptaṣaṣṭisahasre | saptaṣaṣṭisahasrāṇi |
Vocative | saptaṣaṣṭisahasra | saptaṣaṣṭisahasre | saptaṣaṣṭisahasrāṇi |
Accusative | saptaṣaṣṭisahasram | saptaṣaṣṭisahasre | saptaṣaṣṭisahasrāṇi |
Instrumental | saptaṣaṣṭisahasreṇa | saptaṣaṣṭisahasrābhyām | saptaṣaṣṭisahasraiḥ |
Dative | saptaṣaṣṭisahasrāya | saptaṣaṣṭisahasrābhyām | saptaṣaṣṭisahasrebhyaḥ |
Ablative | saptaṣaṣṭisahasrāt | saptaṣaṣṭisahasrābhyām | saptaṣaṣṭisahasrebhyaḥ |
Genitive | saptaṣaṣṭisahasrasya | saptaṣaṣṭisahasrayoḥ | saptaṣaṣṭisahasrāṇām |
Locative | saptaṣaṣṭisahasre | saptaṣaṣṭisahasrayoḥ | saptaṣaṣṭisahasreṣu |