Declension table of ?saptaṣaṣṭibhāga

Deva

MasculineSingularDualPlural
Nominativesaptaṣaṣṭibhāgaḥ saptaṣaṣṭibhāgau saptaṣaṣṭibhāgāḥ
Vocativesaptaṣaṣṭibhāga saptaṣaṣṭibhāgau saptaṣaṣṭibhāgāḥ
Accusativesaptaṣaṣṭibhāgam saptaṣaṣṭibhāgau saptaṣaṣṭibhāgān
Instrumentalsaptaṣaṣṭibhāgena saptaṣaṣṭibhāgābhyām saptaṣaṣṭibhāgaiḥ saptaṣaṣṭibhāgebhiḥ
Dativesaptaṣaṣṭibhāgāya saptaṣaṣṭibhāgābhyām saptaṣaṣṭibhāgebhyaḥ
Ablativesaptaṣaṣṭibhāgāt saptaṣaṣṭibhāgābhyām saptaṣaṣṭibhāgebhyaḥ
Genitivesaptaṣaṣṭibhāgasya saptaṣaṣṭibhāgayoḥ saptaṣaṣṭibhāgānām
Locativesaptaṣaṣṭibhāge saptaṣaṣṭibhāgayoḥ saptaṣaṣṭibhāgeṣu

Compound saptaṣaṣṭibhāga -

Adverb -saptaṣaṣṭibhāgam -saptaṣaṣṭibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria