Declension table of ?saptaṣaṣṭā

Deva

FeminineSingularDualPlural
Nominativesaptaṣaṣṭā saptaṣaṣṭe saptaṣaṣṭāḥ
Vocativesaptaṣaṣṭe saptaṣaṣṭe saptaṣaṣṭāḥ
Accusativesaptaṣaṣṭām saptaṣaṣṭe saptaṣaṣṭāḥ
Instrumentalsaptaṣaṣṭayā saptaṣaṣṭābhyām saptaṣaṣṭābhiḥ
Dativesaptaṣaṣṭāyai saptaṣaṣṭābhyām saptaṣaṣṭābhyaḥ
Ablativesaptaṣaṣṭāyāḥ saptaṣaṣṭābhyām saptaṣaṣṭābhyaḥ
Genitivesaptaṣaṣṭāyāḥ saptaṣaṣṭayoḥ saptaṣaṣṭānām
Locativesaptaṣaṣṭāyām saptaṣaṣṭayoḥ saptaṣaṣṭāsu

Adverb -saptaṣaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria