Declension table of ?saptaṣaṣṭa

Deva

NeuterSingularDualPlural
Nominativesaptaṣaṣṭam saptaṣaṣṭe saptaṣaṣṭāni
Vocativesaptaṣaṣṭa saptaṣaṣṭe saptaṣaṣṭāni
Accusativesaptaṣaṣṭam saptaṣaṣṭe saptaṣaṣṭāni
Instrumentalsaptaṣaṣṭena saptaṣaṣṭābhyām saptaṣaṣṭaiḥ
Dativesaptaṣaṣṭāya saptaṣaṣṭābhyām saptaṣaṣṭebhyaḥ
Ablativesaptaṣaṣṭāt saptaṣaṣṭābhyām saptaṣaṣṭebhyaḥ
Genitivesaptaṣaṣṭasya saptaṣaṣṭayoḥ saptaṣaṣṭānām
Locativesaptaṣaṣṭe saptaṣaṣṭayoḥ saptaṣaṣṭeṣu

Compound saptaṣaṣṭa -

Adverb -saptaṣaṣṭam -saptaṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria