Declension table of ?saptaṣaṣṭa

Deva

MasculineSingularDualPlural
Nominativesaptaṣaṣṭaḥ saptaṣaṣṭau saptaṣaṣṭāḥ
Vocativesaptaṣaṣṭa saptaṣaṣṭau saptaṣaṣṭāḥ
Accusativesaptaṣaṣṭam saptaṣaṣṭau saptaṣaṣṭān
Instrumentalsaptaṣaṣṭena saptaṣaṣṭābhyām saptaṣaṣṭaiḥ saptaṣaṣṭebhiḥ
Dativesaptaṣaṣṭāya saptaṣaṣṭābhyām saptaṣaṣṭebhyaḥ
Ablativesaptaṣaṣṭāt saptaṣaṣṭābhyām saptaṣaṣṭebhyaḥ
Genitivesaptaṣaṣṭasya saptaṣaṣṭayoḥ saptaṣaṣṭānām
Locativesaptaṣaṣṭe saptaṣaṣṭayoḥ saptaṣaṣṭeṣu

Compound saptaṣaṣṭa -

Adverb -saptaṣaṣṭam -saptaṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria