Declension table of ?sapta_ṛṣivatā

Deva

FeminineSingularDualPlural
Nominativesapta_ṛṣivatā sapta_ṛṣivate sapta_ṛṣivatāḥ
Vocativesapta_ṛṣivate sapta_ṛṣivate sapta_ṛṣivatāḥ
Accusativesapta_ṛṣivatām sapta_ṛṣivate sapta_ṛṣivatāḥ
Instrumentalsapta_ṛṣivatayā sapta_ṛṣivatābhyām sapta_ṛṣivatābhiḥ
Dativesapta_ṛṣivatāyai sapta_ṛṣivatābhyām sapta_ṛṣivatābhyaḥ
Ablativesapta_ṛṣivatāyāḥ sapta_ṛṣivatābhyām sapta_ṛṣivatābhyaḥ
Genitivesapta_ṛṣivatāyāḥ sapta_ṛṣivatayoḥ sapta_ṛṣivatānām
Locativesapta_ṛṣivatāyām sapta_ṛṣivatayoḥ sapta_ṛṣivatāsu

Adverb -sapta_ṛṣivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria