Declension table of ?sapta_ṛṣivat

Deva

NeuterSingularDualPlural
Nominativesapta_ṛṣivat sapta_ṛṣivantī sapta_ṛṣivatī sapta_ṛṣivanti
Vocativesapta_ṛṣivat sapta_ṛṣivantī sapta_ṛṣivatī sapta_ṛṣivanti
Accusativesapta_ṛṣivat sapta_ṛṣivantī sapta_ṛṣivatī sapta_ṛṣivanti
Instrumentalsapta_ṛṣivatā sapta_ṛṣivadbhyām sapta_ṛṣivadbhiḥ
Dativesapta_ṛṣivate sapta_ṛṣivadbhyām sapta_ṛṣivadbhyaḥ
Ablativesapta_ṛṣivataḥ sapta_ṛṣivadbhyām sapta_ṛṣivadbhyaḥ
Genitivesapta_ṛṣivataḥ sapta_ṛṣivatoḥ sapta_ṛṣivatām
Locativesapta_ṛṣivati sapta_ṛṣivatoḥ sapta_ṛṣivatsu

Adverb -sapta_ṛṣivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria