Declension table of ?sapta_ṛṣīṇā

Deva

FeminineSingularDualPlural
Nominativesapta_ṛṣīṇā sapta_ṛṣīṇe sapta_ṛṣīṇāḥ
Vocativesapta_ṛṣīṇe sapta_ṛṣīṇe sapta_ṛṣīṇāḥ
Accusativesapta_ṛṣīṇām sapta_ṛṣīṇe sapta_ṛṣīṇāḥ
Instrumentalsapta_ṛṣīṇayā sapta_ṛṣīṇābhyām sapta_ṛṣīṇābhiḥ
Dativesapta_ṛṣīṇāyai sapta_ṛṣīṇābhyām sapta_ṛṣīṇābhyaḥ
Ablativesapta_ṛṣīṇāyāḥ sapta_ṛṣīṇābhyām sapta_ṛṣīṇābhyaḥ
Genitivesapta_ṛṣīṇāyāḥ sapta_ṛṣīṇayoḥ sapta_ṛṣīṇānām
Locativesapta_ṛṣīṇāyām sapta_ṛṣīṇayoḥ sapta_ṛṣīṇāsu

Adverb -sapta_ṛṣīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria