Declension table of ?sapta_ṛṣi

Deva

MasculineSingularDualPlural
Nominativesapta_ṛṣiḥ sapta_ṛṣī sapta_ṛṣayaḥ
Vocativesapta_ṛṣe sapta_ṛṣī sapta_ṛṣayaḥ
Accusativesapta_ṛṣim sapta_ṛṣī sapta_ṛṣīn
Instrumentalsapta_ṛṣiṇā sapta_ṛṣibhyām sapta_ṛṣibhiḥ
Dativesapta_ṛṣaye sapta_ṛṣibhyām sapta_ṛṣibhyaḥ
Ablativesapta_ṛṣeḥ sapta_ṛṣibhyām sapta_ṛṣibhyaḥ
Genitivesapta_ṛṣeḥ sapta_ṛṣyoḥ sapta_ṛṣīṇām
Locativesapta_ṛṣau sapta_ṛṣyoḥ sapta_ṛṣiṣu

Compound sapta_ṛṣi -

Adverb -sapta_ṛṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria