Declension table of sapta

Deva

NeuterSingularDualPlural
Nominativesaptam sapte saptāni
Vocativesapta sapte saptāni
Accusativesaptam sapte saptāni
Instrumentalsaptena saptābhyām saptaiḥ
Dativesaptāya saptābhyām saptebhyaḥ
Ablativesaptāt saptābhyām saptebhyaḥ
Genitivesaptasya saptayoḥ saptānām
Locativesapte saptayoḥ sapteṣu

Compound sapta -

Adverb -saptam -saptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria