Declension table of ?sapreman

Deva

MasculineSingularDualPlural
Nominativesapremā sapremāṇau sapremāṇaḥ
Vocativesapreman sapremāṇau sapremāṇaḥ
Accusativesapremāṇam sapremāṇau sapremṇaḥ
Instrumentalsapremṇā sapremabhyām sapremabhiḥ
Dativesapremṇe sapremabhyām sapremabhyaḥ
Ablativesapremṇaḥ sapremabhyām sapremabhyaḥ
Genitivesapremṇaḥ sapremṇoḥ sapremṇām
Locativesapremṇi sapremaṇi sapremṇoḥ sapremasu

Compound saprema -

Adverb -sapremam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria