Declension table of ?sapreṣya

Deva

MasculineSingularDualPlural
Nominativesapreṣyaḥ sapreṣyau sapreṣyāḥ
Vocativesapreṣya sapreṣyau sapreṣyāḥ
Accusativesapreṣyam sapreṣyau sapreṣyān
Instrumentalsapreṣyeṇa sapreṣyābhyām sapreṣyaiḥ sapreṣyebhiḥ
Dativesapreṣyāya sapreṣyābhyām sapreṣyebhyaḥ
Ablativesapreṣyāt sapreṣyābhyām sapreṣyebhyaḥ
Genitivesapreṣyasya sapreṣyayoḥ sapreṣyāṇām
Locativesapreṣye sapreṣyayoḥ sapreṣyeṣu

Compound sapreṣya -

Adverb -sapreṣyam -sapreṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria