Declension table of ?saprayogarahasyā

Deva

FeminineSingularDualPlural
Nominativesaprayogarahasyā saprayogarahasye saprayogarahasyāḥ
Vocativesaprayogarahasye saprayogarahasye saprayogarahasyāḥ
Accusativesaprayogarahasyām saprayogarahasye saprayogarahasyāḥ
Instrumentalsaprayogarahasyayā saprayogarahasyābhyām saprayogarahasyābhiḥ
Dativesaprayogarahasyāyai saprayogarahasyābhyām saprayogarahasyābhyaḥ
Ablativesaprayogarahasyāyāḥ saprayogarahasyābhyām saprayogarahasyābhyaḥ
Genitivesaprayogarahasyāyāḥ saprayogarahasyayoḥ saprayogarahasyānām
Locativesaprayogarahasyāyām saprayogarahasyayoḥ saprayogarahasyāsu

Adverb -saprayogarahasyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria