Declension table of ?saprayogarahasya

Deva

NeuterSingularDualPlural
Nominativesaprayogarahasyam saprayogarahasye saprayogarahasyāni
Vocativesaprayogarahasya saprayogarahasye saprayogarahasyāni
Accusativesaprayogarahasyam saprayogarahasye saprayogarahasyāni
Instrumentalsaprayogarahasyena saprayogarahasyābhyām saprayogarahasyaiḥ
Dativesaprayogarahasyāya saprayogarahasyābhyām saprayogarahasyebhyaḥ
Ablativesaprayogarahasyāt saprayogarahasyābhyām saprayogarahasyebhyaḥ
Genitivesaprayogarahasyasya saprayogarahasyayoḥ saprayogarahasyānām
Locativesaprayogarahasye saprayogarahasyayoḥ saprayogarahasyeṣu

Compound saprayogarahasya -

Adverb -saprayogarahasyam -saprayogarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria