Declension table of ?saprayogarahasya

Deva

MasculineSingularDualPlural
Nominativesaprayogarahasyaḥ saprayogarahasyau saprayogarahasyāḥ
Vocativesaprayogarahasya saprayogarahasyau saprayogarahasyāḥ
Accusativesaprayogarahasyam saprayogarahasyau saprayogarahasyān
Instrumentalsaprayogarahasyena saprayogarahasyābhyām saprayogarahasyaiḥ saprayogarahasyebhiḥ
Dativesaprayogarahasyāya saprayogarahasyābhyām saprayogarahasyebhyaḥ
Ablativesaprayogarahasyāt saprayogarahasyābhyām saprayogarahasyebhyaḥ
Genitivesaprayogarahasyasya saprayogarahasyayoḥ saprayogarahasyānām
Locativesaprayogarahasye saprayogarahasyayoḥ saprayogarahasyeṣu

Compound saprayogarahasya -

Adverb -saprayogarahasyam -saprayogarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria