Declension table of ?saprayoganivartanā

Deva

FeminineSingularDualPlural
Nominativesaprayoganivartanā saprayoganivartane saprayoganivartanāḥ
Vocativesaprayoganivartane saprayoganivartane saprayoganivartanāḥ
Accusativesaprayoganivartanām saprayoganivartane saprayoganivartanāḥ
Instrumentalsaprayoganivartanayā saprayoganivartanābhyām saprayoganivartanābhiḥ
Dativesaprayoganivartanāyai saprayoganivartanābhyām saprayoganivartanābhyaḥ
Ablativesaprayoganivartanāyāḥ saprayoganivartanābhyām saprayoganivartanābhyaḥ
Genitivesaprayoganivartanāyāḥ saprayoganivartanayoḥ saprayoganivartanānām
Locativesaprayoganivartanāyām saprayoganivartanayoḥ saprayoganivartanāsu

Adverb -saprayoganivartanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria