Declension table of ?sapravargya

Deva

NeuterSingularDualPlural
Nominativesapravargyam sapravargye sapravargyāṇi
Vocativesapravargya sapravargye sapravargyāṇi
Accusativesapravargyam sapravargye sapravargyāṇi
Instrumentalsapravargyeṇa sapravargyābhyām sapravargyaiḥ
Dativesapravargyāya sapravargyābhyām sapravargyebhyaḥ
Ablativesapravargyāt sapravargyābhyām sapravargyebhyaḥ
Genitivesapravargyasya sapravargyayoḥ sapravargyāṇām
Locativesapravargye sapravargyayoḥ sapravargyeṣu

Compound sapravargya -

Adverb -sapravargyam -sapravargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria