Declension table of ?sapravargya

Deva

MasculineSingularDualPlural
Nominativesapravargyaḥ sapravargyau sapravargyāḥ
Vocativesapravargya sapravargyau sapravargyāḥ
Accusativesapravargyam sapravargyau sapravargyān
Instrumentalsapravargyeṇa sapravargyābhyām sapravargyaiḥ sapravargyebhiḥ
Dativesapravargyāya sapravargyābhyām sapravargyebhyaḥ
Ablativesapravargyāt sapravargyābhyām sapravargyebhyaḥ
Genitivesapravargyasya sapravargyayoḥ sapravargyāṇām
Locativesapravargye sapravargyayoḥ sapravargyeṣu

Compound sapravargya -

Adverb -sapravargyam -sapravargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria