Declension table of ?sapravādā

Deva

FeminineSingularDualPlural
Nominativesapravādā sapravāde sapravādāḥ
Vocativesapravāde sapravāde sapravādāḥ
Accusativesapravādām sapravāde sapravādāḥ
Instrumentalsapravādayā sapravādābhyām sapravādābhiḥ
Dativesapravādāyai sapravādābhyām sapravādābhyaḥ
Ablativesapravādāyāḥ sapravādābhyām sapravādābhyaḥ
Genitivesapravādāyāḥ sapravādayoḥ sapravādānām
Locativesapravādāyām sapravādayoḥ sapravādāsu

Adverb -sapravādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria