Declension table of ?sapratyayaka

Deva

MasculineSingularDualPlural
Nominativesapratyayakaḥ sapratyayakau sapratyayakāḥ
Vocativesapratyayaka sapratyayakau sapratyayakāḥ
Accusativesapratyayakam sapratyayakau sapratyayakān
Instrumentalsapratyayakena sapratyayakābhyām sapratyayakaiḥ sapratyayakebhiḥ
Dativesapratyayakāya sapratyayakābhyām sapratyayakebhyaḥ
Ablativesapratyayakāt sapratyayakābhyām sapratyayakebhyaḥ
Genitivesapratyayakasya sapratyayakayoḥ sapratyayakānām
Locativesapratyayake sapratyayakayoḥ sapratyayakeṣu

Compound sapratyayaka -

Adverb -sapratyayakam -sapratyayakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria