Declension table of ?sapratyaya

Deva

MasculineSingularDualPlural
Nominativesapratyayaḥ sapratyayau sapratyayāḥ
Vocativesapratyaya sapratyayau sapratyayāḥ
Accusativesapratyayam sapratyayau sapratyayān
Instrumentalsapratyayena sapratyayābhyām sapratyayaiḥ sapratyayebhiḥ
Dativesapratyayāya sapratyayābhyām sapratyayebhyaḥ
Ablativesapratyayāt sapratyayābhyām sapratyayebhyaḥ
Genitivesapratyayasya sapratyayayoḥ sapratyayānām
Locativesapratyaye sapratyayayoḥ sapratyayeṣu

Compound sapratyaya -

Adverb -sapratyayam -sapratyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria