Declension table of ?sapratyādhāna

Deva

NeuterSingularDualPlural
Nominativesapratyādhānam sapratyādhāne sapratyādhānāni
Vocativesapratyādhāna sapratyādhāne sapratyādhānāni
Accusativesapratyādhānam sapratyādhāne sapratyādhānāni
Instrumentalsapratyādhānena sapratyādhānābhyām sapratyādhānaiḥ
Dativesapratyādhānāya sapratyādhānābhyām sapratyādhānebhyaḥ
Ablativesapratyādhānāt sapratyādhānābhyām sapratyādhānebhyaḥ
Genitivesapratyādhānasya sapratyādhānayoḥ sapratyādhānānām
Locativesapratyādhāne sapratyādhānayoḥ sapratyādhāneṣu

Compound sapratyādhāna -

Adverb -sapratyādhānam -sapratyādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria