Declension table of ?sapratodā

Deva

FeminineSingularDualPlural
Nominativesapratodā sapratode sapratodāḥ
Vocativesapratode sapratode sapratodāḥ
Accusativesapratodām sapratode sapratodāḥ
Instrumentalsapratodayā sapratodābhyām sapratodābhiḥ
Dativesapratodāyai sapratodābhyām sapratodābhyaḥ
Ablativesapratodāyāḥ sapratodābhyām sapratodābhyaḥ
Genitivesapratodāyāḥ sapratodayoḥ sapratodānām
Locativesapratodāyām sapratodayoḥ sapratodāsu

Adverb -sapratodam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria