Declension table of ?saprativāpā

Deva

FeminineSingularDualPlural
Nominativesaprativāpā saprativāpe saprativāpāḥ
Vocativesaprativāpe saprativāpe saprativāpāḥ
Accusativesaprativāpām saprativāpe saprativāpāḥ
Instrumentalsaprativāpayā saprativāpābhyām saprativāpābhiḥ
Dativesaprativāpāyai saprativāpābhyām saprativāpābhyaḥ
Ablativesaprativāpāyāḥ saprativāpābhyām saprativāpābhyaḥ
Genitivesaprativāpāyāḥ saprativāpayoḥ saprativāpānām
Locativesaprativāpāyām saprativāpayoḥ saprativāpāsu

Adverb -saprativāpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria