Declension table of ?sapratīśā

Deva

FeminineSingularDualPlural
Nominativesapratīśā sapratīśe sapratīśāḥ
Vocativesapratīśe sapratīśe sapratīśāḥ
Accusativesapratīśām sapratīśe sapratīśāḥ
Instrumentalsapratīśayā sapratīśābhyām sapratīśābhiḥ
Dativesapratīśāyai sapratīśābhyām sapratīśābhyaḥ
Ablativesapratīśāyāḥ sapratīśābhyām sapratīśābhyaḥ
Genitivesapratīśāyāḥ sapratīśayoḥ sapratīśānām
Locativesapratīśāyām sapratīśayoḥ sapratīśāsu

Adverb -sapratīśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria