Declension table of ?sapratīśa

Deva

NeuterSingularDualPlural
Nominativesapratīśam sapratīśe sapratīśāni
Vocativesapratīśa sapratīśe sapratīśāni
Accusativesapratīśam sapratīśe sapratīśāni
Instrumentalsapratīśena sapratīśābhyām sapratīśaiḥ
Dativesapratīśāya sapratīśābhyām sapratīśebhyaḥ
Ablativesapratīśāt sapratīśābhyām sapratīśebhyaḥ
Genitivesapratīśasya sapratīśayoḥ sapratīśānām
Locativesapratīśe sapratīśayoḥ sapratīśeṣu

Compound sapratīśa -

Adverb -sapratīśam -sapratīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria