Declension table of ?sapratīśa

Deva

MasculineSingularDualPlural
Nominativesapratīśaḥ sapratīśau sapratīśāḥ
Vocativesapratīśa sapratīśau sapratīśāḥ
Accusativesapratīśam sapratīśau sapratīśān
Instrumentalsapratīśena sapratīśābhyām sapratīśaiḥ sapratīśebhiḥ
Dativesapratīśāya sapratīśābhyām sapratīśebhyaḥ
Ablativesapratīśāt sapratīśābhyām sapratīśebhyaḥ
Genitivesapratīśasya sapratīśayoḥ sapratīśānām
Locativesapratīśe sapratīśayoḥ sapratīśeṣu

Compound sapratīśa -

Adverb -sapratīśam -sapratīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria